શનિવાર, 27 ફેબ્રુઆરી, 2016

सुभाषितम्
--------

आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानव: ।
परं परोपकारार्थं यो जीवति स जीवति ॥

तात्पर्यम्
-------
प्रपञ्चे विद्यमाना: सर्वे अपि मनुष्या: स्वहितं, स्वसुखं च सम्पादयन्ति । अत: आत्मन: निमित्तं सर्व: अपि जन: जीवति
एव । परन्तु ये जना: अन्येषां हितम्, अन्येषां सुखं च कामयमाना: तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव ।

         –जय श्रीमन्नारायण।

શુક્રવાર, 5 ફેબ્રુઆરી, 2016

[2/4, 7:38 AM] Kuldeep 2: द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दॄढां शिलाम् ।
धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् ॥

जो धनवान होकर भी दान नहीं करता और जो दरिद होकर भी मेहनत नहीं करता इन दोनों को गले में बडा सा पथ्थर बांध कर  पानी में डूबा देना चाहिए ।

There are two types of people who should be pushed in deep water with heavy stones tied to their body! One who does not donate in-spite of being rich and the other who does not work hard in-spite of being poor !!

- महाभारत
[2/5, 8:52 PM] Kuldeep 2: वेदो में स्त्री के लिए कुछ प्रशंसित शब्द निम्न हैं
जो
"नारी नरकस्य द्वारं"
का खण्डन करते हैं
.
अरण्यानी (ऋग्वेद १०/१४६/१) = संन्यास आश्रम को प्राप्त
उरुधारा (यजुर्वेद ८/४२) = ज्ञान एवं सुशिक्षा को धारण करने वाली
प्रतारणी (अथर्ववेद १४/२/२६) = जीवन की पतवार
प्रतीची (अथर्ववेद ७/४६/३) = निश्चित ज्ञान वाली
मही (यजुर्वेद ८/४३) = अतिपूजनीय
सुभद्रिका (यजुर्वेद २३/१८)=उत्तम कल्याण वाली
शिवा (अथर्ववेद १९/४०/३) = कल्याणकारिणी
सुमंगली (अथर्ववेद १४/२/२६) = मंगल आचरण करने वाली
सुशेवा (अथर्ववेद १४/२/२६) = कल्याणप्रदा
स्तोमपृष्ठ (यजुर्वेद १५/३) = स्वाध्याय-शीला

બુધવાર, 3 ફેબ્રુઆરી, 2016

ॐ।

प्रथमा विभक्ति + द्वितीया विभक्ति + क्रियापद

उदाहरण:-

शिक्षक: + पाठं + करोति।
मुनिवर: + जपं + करोति।
दुष्ट: + उपहासं + करोति।
पण्डित: + वादं + करोति।

वाक्य :-

रुग्ण: चीत्कारं करोति।।
गृहणी सत्कारं करोति।
धनिक: अनुरोधं करोति।
सज्जन: त्यागं करोति।

अध्यापिका परिष्कारं करोति।
नृप: बहिष्कारं करोति।
देव: कृपां करोति।
अलस: निद्रां करोति।

भक्त: उपासनां करोति।
भिक्षुक: याचनां करोति।

आप भी ऐसे छोटे छोटे वाक्य बनाएं। संस्कृत सीखे, संस्कृत अपनाए, सिखाएं।