બુધવાર, 3 ફેબ્રુઆરી, 2016

ॐ।

प्रथमा विभक्ति + द्वितीया विभक्ति + क्रियापद

उदाहरण:-

शिक्षक: + पाठं + करोति।
मुनिवर: + जपं + करोति।
दुष्ट: + उपहासं + करोति।
पण्डित: + वादं + करोति।

वाक्य :-

रुग्ण: चीत्कारं करोति।।
गृहणी सत्कारं करोति।
धनिक: अनुरोधं करोति।
सज्जन: त्यागं करोति।

अध्यापिका परिष्कारं करोति।
नृप: बहिष्कारं करोति।
देव: कृपां करोति।
अलस: निद्रां करोति।

भक्त: उपासनां करोति।
भिक्षुक: याचनां करोति।

आप भी ऐसे छोटे छोटे वाक्य बनाएं। संस्कृत सीखे, संस्कृत अपनाए, सिखाएं।

ટિપ્પણીઓ નથી:

ટિપ્પણી પોસ્ટ કરો